sacen me bhagavan bodhiprāptasya aprameyāsaṃkhyeyeṣu buddhakṣetreṣu ye sattvā mama nāmadheyaṃ śrutvā tatra buddhakṣetre cittaṃ prerayeyuḥ, upapattaye kuśalamūlāni ca pariṇāmayeyuḥ, te tatra buddhakṣetre nopapadyeran antaśo daśabhiś cittotpādaparivartaiḥ sthāpayitvā ānantaryakāriṇaḥ saddharmapratikṣepāvaraṇakṛtāṃś ca sattvān, mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam ||
直译:世尊!我若得菩提,无量无数佛刹中的有情,听闻我的名号后,系心于彼佛刹,乃至以起十种发心为生[于彼]而回向善根,他们若不生于彼佛刹,那么我就不证无上正等正觉;除了造无间罪者及造障碍毁谤正法者。