恰恰正是由于这些比喻的相同,反而说明《大般若经》和《阿毗达磨经》是两部不同的文献,因为《阿毗达磨经》对《大般若经》中的幻等喻给出唯识宗的“依他起”之解释。可见此经是用唯识的义理来解释《大般若经》,也就是用三自性来解释《大般若经》,见安慧《中边分别论释疏》——
为了由三性门无迷地了达本性甚深的般若波罗蜜相(praj~naapaarmitaa-ruupa,shes rab kyi phya rol tu phyin pa.hi tshul)之故。在此,如《阿毗达磨经》二偈所说:
『在生中(bhuute,byu^n rten)说幻等(maayaadi,sgyu ma la sogs pa);由所计执(所分别,kalpitaan,rtags la brten nas)说无(naasti,med pa);然而,由四种清净(caturvidha vi`suddhes,rnam dag rnam pa bzhir brten nas)说圆成实(parini.spanna,yons su grub pa);彼清净是本性(prak.riti,ran bzhin)、无垢(vaaimalyam,dri ma med),所缘(aalambanam,dmigs)以及道(margataa,lam)。』